Sanskrit Segmenter Summary


Input: एकदोज्जयिनीं प्रति समागता राजसभामागत्य राज्ञः सभायाः पुरतो विभागवृत्तान्तमकथयंस्ततो राज्ञा सभया च विभागक्रमो न ज्ञायते
Chunks: ekadojjayinīm prati samāgatā_rājasabhāmāgatya rājñaḥ sabhāyāḥ purataḥ vibhāgavṛttāntamakathayaṃstataḥ rājñā sabhayā ca vibhāgakramaḥ na jñāyate
SH SelectionUoH Analysis

ekadojjayinīm prati samāgatā_rājasabhāmāgatya rājña sabhāyā purata vibhāgavttāntamakathayastata rājñā sabhayā ca vibhāgakrama na jñāyate 
ekadā
prati
samāgatāḥ
rāja
sabhām
āgatya
rājñaḥ
sabhāyāḥ
purataḥ
vibhāga
vṛttāntam
akathayan
tataḥ
rājñā
sabhayā
ca
vibhāga
kramaḥ
na
jñāyate
ujjayinīm



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria